SB 10.78.34
दीर्घमायुर्बतैतस्य सत्त्वमिन्द्रियमेव च ।
आशासितं यत्तद्ब्रूते साधये योगमायया ॥ ३४ ॥
आशासितं यत्तद्ब्रूते साधये योगमायया ॥ ३४ ॥
dīrgham āyur bataitasya
sattvam indriyam eva ca
āśāsitaṁ yat tad brūte
sādhaye yoga-māyayā
sattvam indriyam eva ca
āśāsitaṁ yat tad brūte
sādhaye yoga-māyayā
同意語
dīrgham — long; āyuḥ — life span; bata — oh; etasya — for him; sattvam — strength; indriyam — sensory power; eva ca — also; āśāsitam — promised; yat — which; tat — that; brūte — please say; sādhaye — I shall make happen; yoga-māyayā — by My mystic power.
翻訳
O sages, just say the word, and by My mystic power I shall restore everything you promised him — long life, strength and sensory power.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com