ヴェーダベース

SB 10.78.29

हाहेति वादिन: सर्वे मुनय: खिन्नमानसा: ।
ऊचु: सङ्कर्षणं देवमधर्मस्ते कृत: प्रभो ॥ २९ ॥
hāheti-vādinaḥ sarve
munayaḥ khinna-mānasāḥ
ūcuḥ saṅkarṣaṇaṁ devam
adharmas te kṛtaḥ prabho

同意語

hā-hā — “alas, alas”; iti — thus; vādinaḥ — saying; sarve — all; munayaḥ — the sages; khinna — disturbed; mānasāḥ — whose minds; ūcuḥ — they told; saṅkarṣaṇam — Balarāma; devam — the Supreme Lord; adharmaḥ — an irreligious act; te — by You; kṛtaḥ — done; prabho — O master.

翻訳

All the sages cried out, “Alas, alas!” in great distress. They told Lord Saṅkarṣaṇa, “O master, You have committed an irreligious act!

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com