SB 10.78.18
स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् ।
सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृत: ॥ १८ ॥
सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृत: ॥ १८ ॥
snātvā prabhāse santarpya
devarṣi-pitṛ-mānavān
sarasvatīṁ prati-srotaṁ
yayau brāhmaṇa-saṁvṛtaḥ
devarṣi-pitṛ-mānavān
sarasvatīṁ prati-srotaṁ
yayau brāhmaṇa-saṁvṛtaḥ
同意語
snātvā — having bathed; prabhāse — at Prabhāsa; santarpya — and having honored; deva — the demigods; ṛṣi — sages; pitṛ — forefathers; mānavān — and human beings; sarasvatīm — to the river Sarasvatī; prati-srotam — which flows toward the sea; yayau — He went; brāhmaṇa-saṁvṛtaḥ — surrounded by brāhmaṇas..
翻訳
After bathing at Prabhāsa and honoring the demigods, sages, forefathers and prominent human beings, He went in the company of brāhmaṇas to the portion of the Sarasvatī that flows westward into the sea.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com