SB 10.78.10
तत: सूक्ष्मतरं ज्योति: कृष्णमाविशदद्भुतम् ।
पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ १० ॥
पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ १० ॥
tataḥ sūkṣmataraṁ jyotiḥ
kṛṣṇam āviśad adbhutam
paśyatāṁ sarva-bhūtānāṁ
yathā caidya-vadhe nṛpa
kṛṣṇam āviśad adbhutam
paśyatāṁ sarva-bhūtānāṁ
yathā caidya-vadhe nṛpa
同意語
tataḥ — then; sūkṣma-taram — very subtle; jyotiḥ — a light; kṛṣṇam — Lord Kṛṣṇa; āviśat — entered; adbhutam — amazing; paśyatām — as they watched; sarva — all; bhūtānām — living beings; yathā — just as; caidya-vadhe — when Śiśupāla was killed; nṛpa — O King (Parīkṣit).
翻訳
A most subtle and wondrous spark of light then [rose from the demon’s body and] entered Lord Kṛṣṇa while everyone looked on, O King, just as when Śiśupāla was killed.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com