SB 10.77.8
आह चाहमिहायात आर्यमिश्राभिसङ्गत: ।
राजन्याश्चैद्यपक्षीया नूनं हन्यु: पुरीं मम ॥ ८ ॥
राजन्याश्चैद्यपक्षीया नूनं हन्यु: पुरीं मम ॥ ८ ॥
āha cāham ihāyāta
ārya-miśrābhisaṅgataḥ
rājanyāś caidya-pakṣīyā
nūnaṁ hanyuḥ purīṁ mama
ārya-miśrābhisaṅgataḥ
rājanyāś caidya-pakṣīyā
nūnaṁ hanyuḥ purīṁ mama
同意語
āha — He said; ca — and; aham — I; iha — to this place (Indraprastha); āyātaḥ — having come; ārya — by My elder (brother Balarāma); miśra — the distinguished personality; abhisaṅgataḥ — accompanied; rājanyāḥ — kings; caidya-pakṣīyāḥ — siding with Caidya (Śiśupāla); nūnam — certainly; hanyuḥ — must be attacking; purīm — city; mama — My.
翻訳
The Lord said to Himself: Because I have come here with My respected elder brother, kings partial to Śiśupāla may well be attacking My capital city.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com