SB 10.77.4
गदसात्यकिसाम्बाद्या जघ्नु: सौभपतेर्बलम् ।
पेतु: समुद्रे सौभेया: सर्वे सञ्छिन्नकन्धरा: ॥ ४ ॥
पेतु: समुद्रे सौभेया: सर्वे सञ्छिन्नकन्धरा: ॥ ४ ॥
gada-sātyaki-sāmbādyā
jaghnuḥ saubha-pater balam
petuḥ samudre saubheyāḥ
sarve sañchinna-kandharāḥ
jaghnuḥ saubha-pater balam
petuḥ samudre saubheyāḥ
sarve sañchinna-kandharāḥ
同意語
gada-sātyaki-sāmba-ādyāḥ — Gada, Sātyaki, Sāmba and others; jaghnuḥ — they killed; saubha-pateḥ — of the master of Saubha (Śālva); balam — the army; petuḥ — they fell; samudre — into the ocean; saubheyāḥ — those who were standing inside Saubha; sarve — all; sañchinna — cut through; kandharāḥ — whose necks.
翻訳
Gada, Sātyaki, Sāmba and others began killing Śālva’s army, and thus all the soldiers inside the airship began falling into the ocean, their necks severed.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com