SB 10.77.15
शाल्व: शौरेस्तु दो: सव्यं सशार्ङ्गं शार्ङ्गधन्वन: ।
बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भुतम् ॥ १५ ॥
बिभेद न्यपतद्धस्ताच्छार्ङ्गमासीत्तदद्भुतम् ॥ १५ ॥
śālvaḥ śaures tu doḥ savyaṁ
sa-śārṅgaṁ śārṅga-dhanvanaḥ
bibheda nyapatad dhastāc
chārṅgam āsīt tad adbhutam
sa-śārṅgaṁ śārṅga-dhanvanaḥ
bibheda nyapatad dhastāc
chārṅgam āsīt tad adbhutam
同意語
śālvaḥ — Śālva; śaureḥ — of Lord Kṛṣṇa; tu — but; doḥ — the arm; savyam — left; sa — with; śārṅgam — the Lord’s bow, called Śārṅga; śārṅga-dhanvanaḥ — of Him who is called Śārṅga-dhanvā; bibheda — struck; nyapatat — fell; hastāt — from His hand; śārṅgam — the Śārṅga bow; asīt — was; tat — this; adbhutam — amazing.
翻訳
Śālva then managed to strike Lord Kṛṣṇa’s left arm, which held His bow Śārṅga, and, amazingly, Śārṅga fell from His hand.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com