SB 10.77.13
तामापतन्तीं नभसि महोल्कामिव रंहसा ।
भासयन्तीं दिश: शौरि: सायकै: शतधाच्छिनत् ॥ १३ ॥
भासयन्तीं दिश: शौरि: सायकै: शतधाच्छिनत् ॥ १३ ॥
tām āpatantīṁ nabhasi
maholkām iva raṁhasā
bhāsayantīṁ diśaḥ śauriḥ
sāyakaiḥ śatadhācchinat
maholkām iva raṁhasā
bhāsayantīṁ diśaḥ śauriḥ
sāyakaiḥ śatadhācchinat
同意語
tām — that; āpatantīm — flying toward; nabhasi — in the sky; mahā — great; ulkām — a meteor; iva — like; raṁhasā — swiftly; bhāsayantīm — illuminating; diśaḥ — the directions; śauriḥ — Lord Kṛṣṇa; sāyakaiḥ — with His arrows; śatadhā — in hundreds of pieces; acchinat — cut.
翻訳
Śālva’s hurtling spear lit up the whole sky like a mighty meteor, but Lord Śauri tore the great weapon into hundreds of pieces with His arrows.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com