SB 10.76.31
व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामय: ।
क्लैब्यं कथं कथं वीर तवान्यै: कथ्यतां मृधे ॥ ३१ ॥
क्लैब्यं कथं कथं वीर तवान्यै: कथ्यतां मृधे ॥ ३१ ॥
vyaktaṁ me kathayiṣyanti
hasantyo bhrātṛ-jāmayaḥ
klaibyaṁ kathaṁ kathaṁ vīra
tavānyaiḥ kathyatāṁ mṛdhe
hasantyo bhrātṛ-jāmayaḥ
klaibyaṁ kathaṁ kathaṁ vīra
tavānyaiḥ kathyatāṁ mṛdhe
同意語
vyaktam — certainly; me — My; kathayiṣyanti — will speak of; hasantyaḥ — laughing; bhrātṛ-jāmayaḥ — My brothers’ wives; klaibyam — unmanliness; katham — how; katham — how; vīra — O hero; tava — Your; anyaiḥ — by Your enemies; kathyatām — tell us; mṛdhe — in battle.
翻訳
“Certainly My sisters-in-law will laugh at Me and say, ‘O hero, tell us how in the world Your enemies turned You into such a coward in battle.’”
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com