SB 10.76.30
किं नु वक्ष्येऽभिसङ्गम्य पितरौ रामकेशवौ ।
युद्धात्सम्यगपक्रान्त: पृष्टस्तत्रात्मन: क्षमम् ॥ ३० ॥
युद्धात्सम्यगपक्रान्त: पृष्टस्तत्रात्मन: क्षमम् ॥ ३० ॥
kiṁ nu vakṣye ’bhisaṅgamya
pitarau rāma-keśavau
yuddhāt samyag apakrāntaḥ
pṛṣṭas tatrātmanaḥ kṣamam
pitarau rāma-keśavau
yuddhāt samyag apakrāntaḥ
pṛṣṭas tatrātmanaḥ kṣamam
同意語
kim — what; nu — then; vakṣye — will I say; abhisaṅgamya — meeting; pitarau — with My fathers; rāma-keśavau — Balarāma and Kṛṣṇa; yuddhāt — from the battle; samyak — altogether; apakrāntaḥ — fled; pṛṣṭaḥ — questioned; tatra — in that case; ātmanaḥ — for My self; kṣamam — fitting.
翻訳
“What will I say to My fathers, Rāma and Keśava, when I return to Them after having simply fled the battle? What can I tell Them that will befit My honor?
解説
Śrī Pradyumna here uses the word pitarau, “fathers,” loosely. Lord Balarāma was of course His uncle.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com