SB 10.76.23
यत्र यत्रोपलक्ष्येत ससौभ: सहसैनिक: ।
शाल्वस्ततस्ततोऽमुञ्चञ् छरान् सात्वतयूथपा: ॥ २३ ॥
शाल्वस्ततस्ततोऽमुञ्चञ् छरान् सात्वतयूथपा: ॥ २३ ॥
yatra yatropalakṣyeta
sa-saubhaḥ saha-sainikaḥ
śālvas tatas tato ’muñcañ
charān sātvata-yūthapāḥ
sa-saubhaḥ saha-sainikaḥ
śālvas tatas tato ’muñcañ
charān sātvata-yūthapāḥ
同意語
yatra yatra — wherever; upalakṣyeta — would appear; sa-saubhaḥ — with Saubha; saha-sainikaḥ — with his soldiers; śālvaḥ — Śālva; tataḥ tataḥ — in each of those locations; amuñcan — they released; śarān — their arrows; sātvata — of the Yadus; yūtha-pāḥ — the chiefs of the army.
翻訳
Wherever Śālva would appear with his Saubha ship and his army, there the Yadu commanders would shoot their arrows.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com