SB 10.76.20
तदद्भुचतं महत् कर्म प्रद्युम्नस्य महात्मन: ।
दृष्ट्वा तं पूजयामासु: सर्वे स्वपरसैनिका: ॥ २० ॥
दृष्ट्वा तं पूजयामासु: सर्वे स्वपरसैनिका: ॥ २० ॥
tad adbhutaṁ mahat karma
pradyumnasya mahātmanaḥ
dṛṣṭvā taṁ pūjayām āsuḥ
sarve sva-para-sainikāḥ
pradyumnasya mahātmanaḥ
dṛṣṭvā taṁ pūjayām āsuḥ
sarve sva-para-sainikāḥ
同意語
tat — that; adbhutam — amazing; mahat — mighty; karma — feat; pradyumnasya — of Pradyumna; mahā-ātmanaḥ — the great personality; dṛṣṭvā — seeing; tam — Him; pūjayām āsuḥ — honored; sarve — all; sva — of His own side; para — and of the enemy side; sainikāḥ — the soldiers.
翻訳
When they saw the glorious Pradyumna perform that amazing and mighty feat, all the soldiers on both sides praised Him.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com