SB 10.76.16
तत: प्रववृते युद्धं शाल्वानां यदुभि: सह ।
यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् ॥ १६ ॥
यथासुराणां विबुधैस्तुमुलं लोमहर्षणम् ॥ १६ ॥
tataḥ pravavṛte yuddhaṁ
śālvānāṁ yadubhiḥ saha
yathāsurāṇāṁ vibudhais
tumulaṁ loma-harṣaṇam
śālvānāṁ yadubhiḥ saha
yathāsurāṇāṁ vibudhais
tumulaṁ loma-harṣaṇam
同意語
tataḥ — then; pravavṛte — began; yuddham — a battle; śālvānām — of the followers of Śālva; yadubhiḥ saha — with the Yadus; yathā — just like; asurāṇām — of the demons; vibudhaiḥ — with the demigods; tumulam — tumultuous; loma-harṣaṇam — making bodily hair stand on end.
翻訳
A tumultuous, hair-raising battle then commenced between Śālva’s forces and the Yadus. It equaled the great battles between the demons and demigods.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com