ヴェーダベース

SB 10.76.13

प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजा: प्रजा: ।
मा भैष्टेत्यभ्यधाद् वीरो रथारूढो महायशा: ॥ १३ ॥
pradyumno bhagavān vīkṣya
bādhyamānā nijāḥ prajāḥ
ma bhaiṣṭety abhyadhād vīro
rathārūḍho mahā-yaśāḥ

同意語

pradyumnaḥ — Pradyumna; bhagavān — the Lord; vīkṣya — seeing; bādhyamānāḥ — being harassed; nijāḥ — His own; prajāḥ — subjects; mā bhaiṣṭa — do not fear; iti — thus; abhyadhāt — addressed; vīraḥ — the great hero; ratha — on His chariot; ārūḍhaḥ — mounted; mahā — immense; yaśāḥ — whose glory.

翻訳

Seeing His subjects so harassed, the glorious and heroic Lord Pradyumna told them, “Do not fear,” and mounted His chariot.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com