SB 10.76.13
प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजा: प्रजा: ।
मा भैष्टेत्यभ्यधाद् वीरो रथारूढो महायशा: ॥ १३ ॥
मा भैष्टेत्यभ्यधाद् वीरो रथारूढो महायशा: ॥ १३ ॥
pradyumno bhagavān vīkṣya
bādhyamānā nijāḥ prajāḥ
ma bhaiṣṭety abhyadhād vīro
rathārūḍho mahā-yaśāḥ
bādhyamānā nijāḥ prajāḥ
ma bhaiṣṭety abhyadhād vīro
rathārūḍho mahā-yaśāḥ
同意語
pradyumnaḥ — Pradyumna; bhagavān — the Lord; vīkṣya — seeing; bādhyamānāḥ — being harassed; nijāḥ — His own; prajāḥ — subjects; mā bhaiṣṭa — do not fear; iti — thus; abhyadhāt — addressed; vīraḥ — the great hero; ratha — on His chariot; ārūḍhaḥ — mounted; mahā — immense; yaśāḥ — whose glory.
翻訳
Seeing His subjects so harassed, the glorious and heroic Lord Pradyumna told them, “Do not fear,” and mounted His chariot.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com