SB 10.76.12
इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।
नाभ्यपद्यत शं राजंस्त्रिपुरेण यथा मही ॥ १२ ॥
नाभ्यपद्यत शं राजंस्त्रिपुरेण यथा मही ॥ १२ ॥
ity ardyamānā saubhena
kṛṣṇasya nagarī bhṛśam
nābhyapadyata śaṁ rājaṁs
tri-pureṇa yathā mahī
kṛṣṇasya nagarī bhṛśam
nābhyapadyata śaṁ rājaṁs
tri-pureṇa yathā mahī
同意語
iti — thus; ardyamānā — tormented; saubhena — by the airplane Saubha; kṛṣṇasya — of Lord Kṛṣṇa; nagarī — the city; bhṛśam — terribly; na abhyapadyata — could not have; śam — peace; rājan — O King; tri-pureṇa — by the three aerial cities of the demons; yathā — as; mahī — the earth.
翻訳
Thus terribly tormented by the airship Saubha, Lord Kṛṣṇa’s city had no peace, O King, just like the earth when it was attacked by the three aerial cities of the demons.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com