SB 10.75.31
एकदान्त:पुरे तस्य वीक्ष्य दुर्योधन: श्रियम् ।
अतप्यद् राजसूयस्य महित्वं चाच्युतात्मन: ॥ ३१ ॥
अतप्यद् राजसूयस्य महित्वं चाच्युतात्मन: ॥ ३१ ॥
ekadāntaḥ-pure tasya
vīkṣya duryodhanaḥ śriyam
atapyad rājasūyasya
mahitvaṁ cācyutātmanaḥ
vīkṣya duryodhanaḥ śriyam
atapyad rājasūyasya
mahitvaṁ cācyutātmanaḥ
同意語
ekadā — one day; antaḥ-pure — within the palace; tasya — his (Mahārāja Yudhiṣṭhira’s); vīkṣya — observing; duryodhanaḥ — Duryodhana; śrīyam — opulence; atapyat — he was pained; rājasūyasya — of the Rājasūya sacrifice; mahitvam — the greatness; ca — and; acyuta-ātmanaḥ — of him (King Yudhiṣṭhira) whose very soul was Lord Acyuta.
翻訳
One day Duryodhana, while observing the riches of King Yudhiṣṭhira’s palace, felt greatly disturbed by the magnificence of both the Rājasūya sacrifice and its performer, the King, whose life and soul was Lord Acyuta.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com