SB 10.75.12
यदुसृञ्जयकाम्बोजकुरुकेकयकोशला: ।
कम्पयन्तो भुवं सैन्यैर्यजमानपुर:सरा: ॥ १२ ॥
कम्पयन्तो भुवं सैन्यैर्यजमानपुर:सरा: ॥ १२ ॥
yadu-sṛñjaya-kāmboja-
kuru-kekaya-kośalāḥ
kampayanto bhuvaṁ sainyair
yayamāna-puraḥ-sarāḥ
kuru-kekaya-kośalāḥ
kampayanto bhuvaṁ sainyair
yayamāna-puraḥ-sarāḥ
同意語
yadu-sṛñjaya-kāmboja — the Yadus, Sṛñjayas and Kāmbojas; kuru-kekaya-kośalāḥ — the Kurus, Kekayas and Kośalas; kampayantaḥ — making tremble; bhuvam — the earth; sainyaiḥ — with their armies; yajamāna — the performer of the sacrifice (Mahārāja Yudhiṣṭhira); puraḥ-sarāḥ — placing in their front.
翻訳
The massed armies of the Yadus, Sṛñjayas, Kāmbojas, Kurus, Kekayas and Kośalas made the earth tremble as they followed Yudhiṣṭhira Mahārāja, the performer of the sacrifice, in procession.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com