SB 10.74.1
श्रीशुक उवाच
एवं युधिष्ठिरो राजा जरासन्धवधं विभो: ।
कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १ ॥
एवं युधिष्ठिरो राजा जरासन्धवधं विभो: ।
कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् ॥ १ ॥
śrī-śuka uvāca
evaṁ yudhiṣṭhiro rājā
jarāsandha-vadhaṁ vibhoḥ
kṛṣṇasya cānubhāvaṁ taṁ
śrutvā prītas tam abravīt
evaṁ yudhiṣṭhiro rājā
jarāsandha-vadhaṁ vibhoḥ
kṛṣṇasya cānubhāvaṁ taṁ
śrutvā prītas tam abravīt
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; evam — thus; yudhiṣṭhiraḥ — Yudhiṣṭhira; rājā — the King; jarāsandha-vadham — the killing of Jarāsandha; vibhoḥ — of the almighty; kṛṣṇasya — Lord Kṛṣṇa; ca — and; anubhāvam — the (display of) power; tam — that; śrutvā — hearing of; prītaḥ — pleased; tam — Him; abravīt — he addressed.
翻訳
Śukadeva Gosvāmī said: Having thus heard of the killing of Jarāsandha, and also of almighty Kṛṣṇa’s wonderful power, King Yudhiṣṭhira addressed the Lord as follows with great pleasure.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com