SB 10.72.18
राजन् विद्ध्यतिथीन् प्राप्तानर्थिनो दूरमागतान् ।
तन्न: प्रयच्छ भद्रं ते यद्वयं कामयामहे ॥ १८ ॥
तन्न: प्रयच्छ भद्रं ते यद्वयं कामयामहे ॥ १८ ॥
rājan viddhy atithīn prāptān
arthino dūram āgatān
tan naḥ prayaccha bhadraṁ te
yad vayaṁ kāmayāmahe
arthino dūram āgatān
tan naḥ prayaccha bhadraṁ te
yad vayaṁ kāmayāmahe
同意語
rājan — O King; viddhi — please know; atithīn — guests; prāptān — arrived; arthinaḥ — desirous of gain; dūram — from far away; āgatān — come; tat — that; naḥ — to us; prayaccha — please grant; bhadram — all good; te — unto you; yat — whatever; vayam — we; kāmayāmahe — are desiring.
翻訳
[Kṛṣṇa, Arjuna and Bhīma said:] O King, know us to be needy guests who have come to you from afar. We wish all good unto you. Please grant us whatever we desire.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com