SB 10.72.15
श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरि: ।
आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥
आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥
śrutvājitaṁ jarāsandhaṁ
nṛpater dhyāyato hariḥ
āhopāyaṁ tam evādya
uddhavo yam uvāca ha
nṛpater dhyāyato hariḥ
āhopāyaṁ tam evādya
uddhavo yam uvāca ha
同意語
śrutvā — hearing; ajitam — unconquered; jarāsandham — Jarāsandha; nṛpateḥ — the King; dhyāyataḥ — as he pondered; hariḥ — Lord Kṛṣṇa; āha — told; upāyam — the means; tam — to him; eva — indeed; ādyaḥ — the original person; uddhavaḥ — Uddhava; yam — which; uvāca ha — had spoken.
翻訳
When King Yudhiṣṭhira heard that Jarāsandha remained undefeated, he set to pondering, and then the primeval Lord, Hari, told him the means Uddhava had described for defeating Jarāsandha.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com