SB 10.71.25
दृष्ट्वा विक्लिन्नहृदय: कृष्णं स्नेहेन पाण्डव: ।
चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुन: पुन: ॥ २५ ॥
चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुन: पुन: ॥ २५ ॥
dṛṣṭvā viklinna-hṛdayaḥ
kṛṣṇaṁ snehena pāṇḍavaḥ
cirād dṛṣṭaṁ priyatamaṁ
sasvaje ’tha punaḥ punaḥ
kṛṣṇaṁ snehena pāṇḍavaḥ
cirād dṛṣṭaṁ priyatamaṁ
sasvaje ’tha punaḥ punaḥ
同意語
dṛṣṭvā — seeing; viklinna — melted; hṛdayaḥ — his heart; kṛṣṇam — Lord Kṛṣṇa; snehena — with affection; pāṇḍavaḥ — the son of Pāṇḍu; cirāt — after a long time; dṛṣṭam — seen; priya-tamam — his dearmost friend; sasvaje — he embraced Him; atha — thereupon; punaḥ punaḥ — again and again.
翻訳
The heart of King Yudhiṣṭhira melted with affection when he saw his dearmost friend, Lord Kṛṣṇa, after such a long separation, and he embraced the Lord again and again.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com