SB 10.71.22
ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।
पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥
पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥
tato dṛṣadvatīṁ tīrtvā
mukundo ’tha sarasvatīm
pañcālān atha matsyāṁś ca
śakra-prastham athāgamat
mukundo ’tha sarasvatīm
pañcālān atha matsyāṁś ca
śakra-prastham athāgamat
同意語
tataḥ — then; dṛṣadvatīm — the river Dṛṣadvatī; tīrtvā — crossing; mukundaḥ — Lord Kṛṣṇa; atha — then; sarasvatīm — the river Sarasvatī; pañcālān — the Pañcāla province; atha — then; matsyān — the Matsya province; ca — also; śakra-prastham — to Indraprastha; atha — and; āgamat — He came.
翻訳
After crossing the rivers Dṛṣadvatī and Sarasvatī, He passed through Pañcāla and Matsya and finally came to Indraprastha.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com