SB 10.70.31
दूत उवाच
इति मागधसंरुद्धा भवद्दर्शनकाङ्क्षिण: ।
प्रपन्ना: पादमूलं ते दीनानां शं विधीयताम् ॥ ३१ ॥
इति मागधसंरुद्धा भवद्दर्शनकाङ्क्षिण: ।
प्रपन्ना: पादमूलं ते दीनानां शं विधीयताम् ॥ ३१ ॥
dūta uvāca
iti māgadha-saṁruddhā
bhavad-darśana-kaṅkṣiṇaḥ
prapannāḥ pāda-mūlaṁ te
dīnānāṁ śaṁ vidhīyatām
iti māgadha-saṁruddhā
bhavad-darśana-kaṅkṣiṇaḥ
prapannāḥ pāda-mūlaṁ te
dīnānāṁ śaṁ vidhīyatām
同意語
dūtaḥ uvāca — the messenger said; iti — thus; māgadha — by Jarāsandha; saṁruddhāḥ — imprisoned; bhavat — of You; darśana — for the sight; kāṅkṣiṇaḥ — anxiously awaiting; prapannāḥ — surrendered; pāda — of the feet; mūlam — to the base; te — Your; dīnānām — to the pitiable; śam — benefit; vidhīyatām — please bestow.
翻訳
The messenger continued: This is the message of the kings imprisoned by Jarāsandha, who all hanker for Your audience, having surrendered to Your feet. Please bestow good fortune on these poor souls.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com