SB 10.70.22
तत्रैक: पुरुषो राजन्नागतोऽपूर्वदर्शन: ।
विज्ञापितो भगवते प्रतीहारै: प्रवेशित: ॥ २२ ॥
विज्ञापितो भगवते प्रतीहारै: प्रवेशित: ॥ २२ ॥
tatraikaḥ puruṣo rājann
āgato ’pūrva-darśanaḥ
vijñāpito bhagavate
pratīhāraiḥ praveśitaḥ
āgato ’pūrva-darśanaḥ
vijñāpito bhagavate
pratīhāraiḥ praveśitaḥ
同意語
tatra — there; ekaḥ — one; puruṣaḥ — person; rājan — O King (Parīkṣit); āgataḥ — did come; apūrva — never before; darśanaḥ — whose appearance; vijñāpitaḥ — announced; bhagavate — to the Supreme Lord; pratīhāraiḥ — by the doorkeepers; praveśitaḥ — made to enter.
翻訳
Once a certain person arrived in the assembly, O King, who had never been seen there before. The doorkeepers announced him to the Lord and then escorted him inside.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com