SB 10.7.23
नापश्यत्कश्चनात्मानं परं चापि विमोहित: ।
तृणावर्तनिसृष्टाभि: शर्कराभिरुपद्रुत: ॥ २३ ॥
तृणावर्तनिसृष्टाभि: शर्कराभिरुपद्रुत: ॥ २३ ॥
nāpaśyat kaścanātmānaṁ
paraṁ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ
paraṁ cāpi vimohitaḥ
tṛṇāvarta-nisṛṣṭābhiḥ
śarkarābhir upadrutaḥ
同意語
na — not; apaśyat — saw; kaścana — anyone; ātmānam — himself; param ca アピ — or another; vimohitaḥ — being illusioned; tṛṇāvarta-nisṛṣṭābhiḥ — thrown by Tṛṇāvartāsura; śarkarābhiḥ — by the sands; upadrutaḥ — and thus being disturbed.
翻訳
Because of the bits of sand thrown about by Tṛṇāvarta, people could not see themselves or anyone else, and thus they were illusioned and disturbed.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com