SB 10.7.22
मुहूर्तमभवद् गोष्ठं रजसा तमसावृतम् ।
सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यत: ॥ २२ ॥
सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यत: ॥ २२ ॥
muhūrtam abhavad goṣṭhaṁ
rajasā tamasāvṛtam
sutaṁ yaśodā nāpaśyat
tasmin nyastavatī yataḥ
rajasā tamasāvṛtam
sutaṁ yaśodā nāpaśyat
tasmin nyastavatī yataḥ
同意語
muhūrtam — for a moment; abhavat — there was; goṣṭham — throughout the whole pasturing ground; rajasā — by big particles of dust; tamasā āvṛtam — covered with darkness; sutam — her son; yaśodā — mother Yaśodā; na apaśyat — could not find; tasmin — in that very spot; nyastavatī — she had placed Him; yataḥ — where.
翻訳
For a moment, the whole pasturing ground was overcast with dense darkness from the dust storm, and mother Yaśodā was unable to find her son where she had placed Him.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com