SB 10.68.38
भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णय: किल ।
उपानह: किल वयं स्वयं तु कुरव: शिर: ॥ ३८ ॥
उपानह: किल वयं स्वयं तु कुरव: शिर: ॥ ३८ ॥
bhuñjate kurubhir dattaṁ
bhū-khaṇḍaṁ vṛṣṇayaḥ kila
upānahaḥ kila vayaṁ
svayaṁ tu kuravaḥ śiraḥ
bhū-khaṇḍaṁ vṛṣṇayaḥ kila
upānahaḥ kila vayaṁ
svayaṁ tu kuravaḥ śiraḥ
同意語
bhuñjate — they enjoy; kurubhiḥ — by the Kurus; dattam — granted; bhū — of land; khaṇḍam — a limited parcel; vṛṣṇayaḥ — the Vṛṣṇis; kila — indeed; upānahaḥ — shoes; kila — indeed; vayam — we; svayam — themselves; tu — however; kuravaḥ — the Kurus; śiraḥ — the head.
翻訳
“We Vṛṣṇis enjoy only whatever small parcel of land the Kurus allow us? And we are indeed shoes, whereas the Kurus are the head?
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com