SB 10.68.21
उग्रसेन: क्षितेशेशो यद् व आज्ञापयत् प्रभु: ।
तदव्यग्रधिय: श्रुत्वा कुरुध्वमविलम्बितम् ॥ २१ ॥
तदव्यग्रधिय: श्रुत्वा कुरुध्वमविलम्बितम् ॥ २१ ॥
ugrasenaḥ kṣiteśeśo
yad va ājñāpayat prabhuḥ
tad avyagra-dhiyaḥ śrutvā
kurudhvam avilambitam
yad va ājñāpayat prabhuḥ
tad avyagra-dhiyaḥ śrutvā
kurudhvam avilambitam
同意語
ugrasenaḥ — King Ugrasena; kṣita — of the earth; īśa — of rulers; īśaḥ — the ruler; yat — what; vaḥ — of you; ājñāpayat — has demanded; prabhuḥ — our master; tat — that; avyagra-dhiyaḥ — with undivided attention; śrutvā — hearing; kurudhvam — you should do; avilambitam — without delay.
翻訳
[Lord Balarāma said:] King Ugrasena is our master and the ruler of kings. With undivided attention you should hear what he has ordered you to do, and then you should do it at once.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com