ヴェーダベース

SB 10.67.1

श्रीराजोवाच
भुयोऽहं श्रोतुमिच्छामि रामस्याद्भ‍ुतकर्मण: ।
अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभु: ॥ १ ॥
śrī-rājovāca
bhuyo ’haṁ śrotum icchāmi
rāmasyādbhuta-karmaṇaḥ
anantasyāprameyasya
yad anyat kṛtavān prabhuḥ

同意語

śrī-rājā — the glorious King (Parīkṣit); uvāca — said; bhūyaḥ — further; aham — I; śrotum — to hear; icchāmi — wish; rāmasya — of Lord Balarāma; adbhuta — amazing; karmaṇaḥ — whose activities; anantasya — unlimited; aprameyasya — immeasurable; yat — what; anyat — else; kṛtavān — did; prabhuḥ — the Lord.

翻訳

The glorious King Parīkṣit said: I wish to hear further about Śrī Balarāma, the unlimited and immeasurable Supreme Lord, whose activities are all astounding. What else did He do?

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com