SB 10.65.30
ततो व्यमुञ्चद् यमुनां याचितो भगवान् बल: ।
विजगाह जलं स्त्रीभि: करेणुभिरिवेभराट् ॥ ३० ॥
विजगाह जलं स्त्रीभि: करेणुभिरिवेभराट् ॥ ३० ॥
tato vyamuñcad yamunāṁ
yācito bhagavān balaḥ
vijagāha jalaṁ strībhiḥ
kareṇubhir ivebha-rāṭ
yācito bhagavān balaḥ
vijagāha jalaṁ strībhiḥ
kareṇubhir ivebha-rāṭ
同意語
tataḥ — then; vyamuñcat — released; yamunām — the Yamunā; yācitaḥ — begged; bhagavān — the Supreme Lord; balaḥ — Balarāma; vijagāha — He submerged Himself; jalam — in the water; strībhiḥ — with the women; kareṇubhiḥ — with his she-elephants; iva — as; ibha — of elephants; rāṭ — the king.
翻訳
[Śukadeva Gosvāmī continued:] Thereupon Lord Balarāma released the Yamunā and, like the king of the elephants with his entourage of she-elephants, entered the river’s water with His female companions.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com