SB 10.63.9
ब्रह्मादय: सुराधीशा मुनय: सिद्धचारणा: ।
गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥
गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥
brahmādayaḥ surādhīśā
munayaḥ siddha-cāraṇāḥ
gandharvāpsaraso yakṣā
vimānair draṣṭum āgaman
munayaḥ siddha-cāraṇāḥ
gandharvāpsaraso yakṣā
vimānair draṣṭum āgaman
同意語
brahma-ādayaḥ — headed by Lord Brahmā; sura — of the demigods; adhīśāḥ — the rulers; munayaḥ — great sages; siddha-cāraṇāḥ — the Siddha and Cāraṇa demigods; gandharva-apsarasaḥ — the Gandharvas and Apsarās; yakṣāḥ — the Yakṣas; vimānaiḥ — in airplanes; draṣṭum — to see; āgaman — came.
翻訳
Brahmā and the other ruling demigods, along with Siddhas, Cāraṇas and great sages, as well as Gandharvas, Apsarās and Yakṣas, all came in their celestial airplanes to watch.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com