ヴェーダベース

SB 10.63.9

ब्रह्मादय: सुराधीशा मुनय: सिद्धचारणा: ।
गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन् ॥ ९ ॥
brahmādayaḥ surādhīśā
munayaḥ siddha-cāraṇāḥ
gandharvāpsaraso yakṣā
vimānair draṣṭum āgaman

同意語

brahma-ādayaḥ — headed by Lord Brahmā; sura — of the demigods; adhīśāḥ — the rulers; munayaḥ — great sages; siddha-cāraṇāḥ — the Siddha and Cāraṇa demigods; gandharva-apsarasaḥ — the Gandharvas and Apsarās; yakṣāḥ — the Yakṣas; vimānaiḥ — in airplanes; draṣṭum — to see; āgaman — came.

翻訳

Brahmā and the other ruling demigods, along with Siddhas, Cāraṇas and great sages, as well as Gandharvas, Apsarās and Yakṣas, all came in their celestial airplanes to watch.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com