ヴェーダベース

SB 10.63.8

कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुग: ।
साम्बस्य बाणपुत्रेण बाणेन सह सात्यके: ॥ ८ ॥
kumbhāṇḍa-kūpakarṇābhyāṁ
balena saha saṁyugaḥ
sāmbasya bāṇa-putreṇa
bāṇena saha sātyakeḥ

同意語

kumbhāṇḍa-kūpakarṇābhyām — by Kumbhāṇḍa and Kūpakarṇa; balena saha — with Lord Balarāma; saṁyugaḥ — a fight; sāmbasya — of Sāmba; bāṇa-putreṇa — with the son of Bāṇa; bāṇena saha — with Bāṇa; sātyakeḥ — of Sātyaki.

翻訳

Lord Balarāma fought with Kumbhāṇḍa and Kūpakarṇa, Sāmba with Bāṇa’s son, and Sātyaki with Bāṇa.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com