SB 10.63.8
कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुग: ।
साम्बस्य बाणपुत्रेण बाणेन सह सात्यके: ॥ ८ ॥
साम्बस्य बाणपुत्रेण बाणेन सह सात्यके: ॥ ८ ॥
kumbhāṇḍa-kūpakarṇābhyāṁ
balena saha saṁyugaḥ
sāmbasya bāṇa-putreṇa
bāṇena saha sātyakeḥ
balena saha saṁyugaḥ
sāmbasya bāṇa-putreṇa
bāṇena saha sātyakeḥ
同意語
kumbhāṇḍa-kūpakarṇābhyām — by Kumbhāṇḍa and Kūpakarṇa; balena saha — with Lord Balarāma; saṁyugaḥ — a fight; sāmbasya — of Sāmba; bāṇa-putreṇa — with the son of Bāṇa; bāṇena saha — with Bāṇa; sātyakeḥ — of Sātyaki.
翻訳
Lord Balarāma fought with Kumbhāṇḍa and Kūpakarṇa, Sāmba with Bāṇa’s son, and Sātyaki with Bāṇa.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com