SB 10.63.49
चत्वारोऽस्य भुजा: शिष्टा भविष्यत्यजरामर: ।
पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुर: ॥ ४९ ॥
पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुर: ॥ ४९ ॥
catvāro ’sya bhujāḥ śiṣṭā
bhaviṣyaty ajarāmaraḥ
pārṣada-mukhyo bhavato
na kutaścid-bhayo ’suraḥ
bhaviṣyaty ajarāmaraḥ
pārṣada-mukhyo bhavato
na kutaścid-bhayo ’suraḥ
同意語
catvāraḥ — four; asya — his; bhujāḥ — arms; śiṣṭāḥ — remaining; bhaviṣyati — will be; ajara — unaging; amaraḥ — and immortal; pārṣada — an associate; mukhyaḥ — principal; bhavataḥ — of yourself; na kutaścit-bhayaḥ — having no fear on any account; asuraḥ — the demon.
翻訳
This demon, who still has four arms, will be immune to old age and death, and he will serve as one of your principal attendants. Thus he will have nothing to fear on any account.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com