SB 10.63.33
बाहुषु छिद्यमानेषु बाणस्य भगवान् भव: ।
भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥
भक्तानुकम्प्युपव्रज्य चक्रायुधमभाषत ॥ ३३ ॥
bāhuṣu chidyamāneṣu
bāṇasya bhagavān bhavaḥ
bhaktānakampy upavrajya
cakrāyudham abhāṣata
bāṇasya bhagavān bhavaḥ
bhaktānakampy upavrajya
cakrāyudham abhāṣata
同意語
bāhuṣu — the arms; chidyamāneṣu — as they were being severed; bāṇasya — of Bāṇāsura; bhagavān bhavaḥ — the great Lord Śiva; bhakta — toward his devotee; anukampī — compassionate; upavrajya — approaching; cakra-āyudham — to Lord Kṛṣṇa, wielder of the disc weapon; abhāṣata — he spoke.
翻訳
Lord Śiva felt compassion for his devotee Bāṇāsura, whose arms were being cut off, and thus he approached Lord Cakrāyudha [Kṛṣṇa] and spoke to Him as follows.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com