SB 10.63.20
तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा ।
पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥
पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ २० ॥
tan-mātā koṭarā nāma
nagnā makta-śiroruhā
puro ’vatasthe kṛṣṇasya
putra-prāṇa-rirakṣayā
nagnā makta-śiroruhā
puro ’vatasthe kṛṣṇasya
putra-prāṇa-rirakṣayā
同意語
tat — his (Bāṇāsura’s); mātā — mother; koṭarā nāma — named Koṭarā; nagnā — naked; mukta — loosened; śiraḥ-ruhā — her hair; puraḥ — in front; avatasthe — stood; kṛṣṇasya — of Kṛṣṇa; putra — her son’s; prāṇa — life; rirakṣayā — hoping to save.
翻訳
Just then Bāṇāsura’s mother, Koṭarā, desiring to save her son’s life, appeared before Lord Kṛṣṇa naked and with her hair undone.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com