ヴェーダベース

SB 10.61.16

वृको हर्षोऽनिलो गृध्रो वर्धनोन्नाद एव च ।
महांस: पावनो वह्निर्मित्रविन्दात्मजा: क्षुधि: ॥ १६ ॥
vṛko harṣo ’nilo gṛdhro
vardhanonnāda eva ca
mahāṁsaḥ pāvano vahnir
mitravindātmajāḥ kṣudhiḥ

同意語

vṛkaḥ harṣaḥ anilaḥ gṛdhraḥ — Vṛka, Harṣa, Anila and Gṛdhra; vardhana-unnādaḥ — Vardhana and Unnāda; eva ca — also; mahāṁsaḥ pāvanaḥ vahniḥ — Mahāṁsa, Pāvana and Vahni; mitravindā — of Mitravindā; ātmajāḥ — sons; kṣudhiḥ — Kṣudhi.

翻訳

Mitravindā’s sons were Vṛka, Harṣa, Anila, Gṛdhra, Vardhana, Unnāda, Mahāṁsa, Pāvana, Vahni and Kṣudhi.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com