SB 10.61.16
वृको हर्षोऽनिलो गृध्रो वर्धनोन्नाद एव च ।
महांस: पावनो वह्निर्मित्रविन्दात्मजा: क्षुधि: ॥ १६ ॥
महांस: पावनो वह्निर्मित्रविन्दात्मजा: क्षुधि: ॥ १६ ॥
vṛko harṣo ’nilo gṛdhro
vardhanonnāda eva ca
mahāṁsaḥ pāvano vahnir
mitravindātmajāḥ kṣudhiḥ
vardhanonnāda eva ca
mahāṁsaḥ pāvano vahnir
mitravindātmajāḥ kṣudhiḥ
同意語
vṛkaḥ harṣaḥ anilaḥ gṛdhraḥ — Vṛka, Harṣa, Anila and Gṛdhra; vardhana-unnādaḥ — Vardhana and Unnāda; eva ca — also; mahāṁsaḥ pāvanaḥ vahniḥ — Mahāṁsa, Pāvana and Vahni; mitravindā — of Mitravindā; ātmajāḥ — sons; kṣudhiḥ — Kṣudhi.
翻訳
Mitravindā’s sons were Vṛka, Harṣa, Anila, Gṛdhra, Vardhana, Unnāda, Mahāṁsa, Pāvana, Vahni and Kṣudhi.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com