ヴェーダベース

SB 10.61.13

वीरश्चन्द्रोऽश्वसेनश्च चित्रगुर्वेगवान् वृष: ।
आम: शङ्कुर्वसु: श्रीमान् कुन्तिर्नाग्नजिते: सुता: ॥ १३ ॥
vīraś candro ’śvasenaś ca
citragur vegavān vṛṣaḥ
āmaḥ śaṅkur vasuḥ śrīmān
kuntir nāgnajiteḥ sutāḥ

同意語

vīraḥ candraḥ aśvasenaḥ ca — Vīra, Candra and Aśvasena; citraguḥ vegavān vṛṣaḥ — Citragu, Vegavān and Vṛṣa; āmaḥ śaṅkuḥ vasuḥ — Āma, Śaṅku and Vasu; śrī-mān — opulent; kuntiḥ — Kunti; nāgnajiteḥ — of Nagnajitī; sutāḥ — the sons.

翻訳

The sons of Nāgnajitī were Vīra, Candra, Aśvasena, Citragu, Vegavān, Vṛṣa, Āma, Śaṅku, Vasu and the opulent Kunti.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com