ヴェーダベース

SB 10.59.1

श्रीराजोवाच
यथा हतो भगवता भौमो येने च ता: स्‍त्रिय: ।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वन: ॥ १ ॥
śrī-rājovāca yathā hato bhagavatā
bhaumo yene ca tāḥ striyaḥ
niruddhā etad ācakṣva
vikramaṁ śārṅga-dhanvanaḥ

同意語

śrī-rājā uvāca — the King (Parīkṣit) said; yathā — how; hataḥ — killed; bhagavatā — by the Supreme Lord; bhaumaḥ — Narakāsura, the son of Bhūmi, goddess of the earth; yena — by whom; ca — and; tāḥ — these; striyaḥ — women; niruddhāḥ — captured; etat — this; ācakṣva — please tell; vikramam — adventure; śārṅga-dhanvanaḥ — of Lord Kṛṣṇa, the possessor of the bow Śārṅga.

翻訳

[King Parīkṣit said:] How was Bhaumāsura, who kidnapped so many women, killed by the Supreme Lord? Please narrate this adventure of Lord Śārṅgadhanvā’s.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com