SB 10.59.1
श्रीराजोवाच
यथा हतो भगवता भौमो येने च ता: स्त्रिय: ।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वन: ॥ १ ॥
यथा हतो भगवता भौमो येने च ता: स्त्रिय: ।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वन: ॥ १ ॥
śrī-rājovāca yathā hato bhagavatā
bhaumo yene ca tāḥ striyaḥ
niruddhā etad ācakṣva
vikramaṁ śārṅga-dhanvanaḥ
bhaumo yene ca tāḥ striyaḥ
niruddhā etad ācakṣva
vikramaṁ śārṅga-dhanvanaḥ
同意語
śrī-rājā uvāca — the King (Parīkṣit) said; yathā — how; hataḥ — killed; bhagavatā — by the Supreme Lord; bhaumaḥ — Narakāsura, the son of Bhūmi, goddess of the earth; yena — by whom; ca — and; tāḥ — these; striyaḥ — women; niruddhāḥ — captured; etat — this; ācakṣva — please tell; vikramam — adventure; śārṅga-dhanvanaḥ — of Lord Kṛṣṇa, the possessor of the bow Śārṅga.
翻訳
[King Parīkṣit said:] How was Bhaumāsura, who kidnapped so many women, killed by the Supreme Lord? Please narrate this adventure of Lord Śārṅgadhanvā’s.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com