SB 10.58.9
तदैव कुशलं नोऽभूत् सनाथास्ते कृता वयम् ।
ज्ञतीन् न: स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ॥ ९ ॥
ज्ञतीन् न: स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ॥ ९ ॥
tadaiva kuśalaṁ no ’bhūt
sa-nāthās te kṛtā vayam
jñatīn naḥ smaratā kṛṣṇa
bhrātā me preṣitas tvayā
sa-nāthās te kṛtā vayam
jñatīn naḥ smaratā kṛṣṇa
bhrātā me preṣitas tvayā
同意語
tadā — at that time; eva — only; kuśalam — well-being; naḥ — our; abhūt — arose; sa — with; nāthāḥ — a protector; te — by You; kṛtāḥ — made; vayam — we; jñātīn — Your relatives; naḥ — us; smaratā — who remembered; kṛṣṇa — O Kṛṣṇa; bhrātā — brother (Akrūra); me — my; preṣitaḥ — sent; tvayā — by You.
翻訳
[Queen Kuntī said:] My dear Kṛṣṇa, our welfare was assured only when You remembered us, Your relatives, and gave us Your protection by sending my brother to visit us.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com