SB 10.58.6
तथैव सात्यकि: पार्थै: पूजितश्चाभिवन्दित: ।
निषसादासनेऽन्ये च पूजिता: पर्युपासत ॥ ६ ॥
निषसादासनेऽन्ये च पूजिता: पर्युपासत ॥ ६ ॥
tathaiva sātyakiḥ pārthaiḥ
pūjitaś cābhivanditaḥ
niṣasādāsane ’nye ca
pūjitāḥ paryupāsata
pūjitaś cābhivanditaḥ
niṣasādāsane ’nye ca
pūjitāḥ paryupāsata
同意語
tathā eva — similarly; sātyakiḥ — Sātyaki; pārthaiḥ — by the sons of Pṛthā; pūjitaḥ — worshiped; ca — and; abhivanditaḥ — welcomed; niṣasāda — sat down; āsane — on a seat; anye — the others; ca — also; pūjitāḥ — worshiped; paryupāsata — sat around.
翻訳
Sātyaki also accepted a seat of honor after receiving worship and welcome from the Pāṇḍavas, and the Lord’s other companions, being duly honored, sat down in various places.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com