SB 10.58.56
श्रुतकीर्ते: सुतां भद्रां उपयेमे पितृष्वसु: ।
कैकेयीं भ्रातृभिर्दत्तां कृष्ण: सन्तर्दनादिभि: ॥ ५६ ॥
कैकेयीं भ्रातृभिर्दत्तां कृष्ण: सन्तर्दनादिभि: ॥ ५६ ॥
śrutakīrteḥ sutāṁ bhadrāṁ
upayeme pitṛ-ṣvasuḥ
kaikeyīṁ bhrātṛbhir dattāṁ
kṛṣṇaḥ santardanādibhiḥ
upayeme pitṛ-ṣvasuḥ
kaikeyīṁ bhrātṛbhir dattāṁ
kṛṣṇaḥ santardanādibhiḥ
同意語
śrutakīrteḥ — of Śrutakīrti; sutām — the daughter; bhadrām — named Bhadrā; upayeme — married; pitṛ-svasuḥ — of His father’s sister; kaikeyīm — the princess of Kaikeya; bhrātṛbhiḥ — by her brothers; dattām — given; kṛṣṇaḥ — Lord Kṛṣṇa; santardana-ādibhiḥ — headed by Santardana.
翻訳
Bhadrā was a princess of the Kaikeya kingdom and the daughter of Lord Kṛṣṇa’s paternal aunt Śrutakīrti. The Lord married Bhadrā when her brothers, headed by Santardana, offered her to Him.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com