SB 10.58.55
पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया ।
रेमे यदूनामृषभो भगवान् देवकीसुत: ॥ ५५ ॥
रेमे यदूनामृषभो भगवान् देवकीसुत: ॥ ५५ ॥
pāribarham upāgṛhya
dvārakām etya satyayā
reme yadūnām ṛṣabho
bhagavān devakī-sutaḥ
dvārakām etya satyayā
reme yadūnām ṛṣabho
bhagavān devakī-sutaḥ
同意語
pāribarham — the dowry; upāgṛhya — taking; dvārakām — at Dvārakā; etya — arriving; satyayā — with Satyā; reme — enjoyed; yadūnām — of the Yadus; ṛṣabhaḥ — the chief; bhagavān — the Supreme Lord; devakī-sutaḥ — the son of Devakī.
翻訳
Lord Devakī-suta, the chief of the Yadus, then took His dowry and Satyā to Dvārakā and continued to live there happily.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com