SB 10.58.44
यदिमे निगृहीता: स्युस्त्वयैव यदुनन्दन ।
वरो भवानभिमतो दुहितुर्मे श्रिय:पते ॥ ४४ ॥
वरो भवानभिमतो दुहितुर्मे श्रिय:पते ॥ ४४ ॥
yad ime nigṛhītāḥ syus
tvayaiva yadu-nandana
varo bhavān abhimato
duhitur me śriyaḥ-pate
tvayaiva yadu-nandana
varo bhavān abhimato
duhitur me śriyaḥ-pate
同意語
yat — if; ime — they; nigṛhītāḥ — subdued; syuḥ — become; tvayā — by You; eva — indeed; yadu-nandana — O descendant of Yadu; varaḥ — groom; bhavān — You; abhimataḥ — approved; duhituḥ — for the daughter; me — my; śriyaḥ — of the goddess of fortune; pate — O husband.
翻訳
If You can subdue them, O descendant of Yadu, You will certainly be the appropriate bridegroom for my daughter, O Lord of Śrī.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com