SB 10.58.24
यदैव कृष्ण: सन्दिष्ट: पार्थानां परमाद्भुतम् ।
कारयामास नगरं विचित्रं विश्वकर्मणा ॥ २४ ॥
कारयामास नगरं विचित्रं विश्वकर्मणा ॥ २४ ॥
yadaiva kṛṣṇaḥ sandiṣṭaḥ
pārthānāṁ paramādbutam
kārayām āsa nagaraṁ
vicitraṁ viśvakarmaṇā
pārthānāṁ paramādbutam
kārayām āsa nagaraṁ
vicitraṁ viśvakarmaṇā
同意語
yadā eva — when; kṛṣṇaḥ — Lord Kṛṣṇa; sandiṣṭaḥ — requested; pārthānām — for the sons of Pṛthā; parama — most; adbhutam — amazing; kārayām āsa — He had constructed; nagaram — a city; vicitram — full of variety; viśvakarmaṇā — by Viśvakarmā, the architect of the demigods.
翻訳
[Describing a previous incident, Śukadeva Gosvāmī said:] Upon the request of the Pāṇḍavas, Lord Kṛṣṇa had Viśvakarmā build them a most wonderful and amazing city.
解説
Śrīla Viśvanātha Cakravartī mentions that this city was constructed before the burning of the Khāṇḍava forest and hence before the Lord found His bride Kālindī.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com