SB 10.58.23
तथावदद् गुडाकेशो वासुदेवाय सोऽपि ताम् ।
रथमारोप्य तद् विद्वान् धर्मराजमुपागमत् ॥ २३ ॥
रथमारोप्य तद् विद्वान् धर्मराजमुपागमत् ॥ २३ ॥
tathāvadad guḍākeśo
vāsudevāya so ’pi tām
ratham āropya tad-vidvān
dharma-rājam upāgamat
vāsudevāya so ’pi tām
ratham āropya tad-vidvān
dharma-rājam upāgamat
同意語
翻訳
[Śukadeva Gosvāmī continued:] Arjuna repeated all this to Lord Vāsudeva, who was already aware of it. The Lord then took Kālindī onto His chariot and went back to see King Yudhiṣṭhira.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com