SB 10.58.12
इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थित: सुखम् ।
जनयन् नयनानन्दमिन्द्रप्रस्थौकसां विभु: ॥ १२ ॥
जनयन् नयनानन्दमिन्द्रप्रस्थौकसां विभु: ॥ १२ ॥
iti vai vārṣikān māsān
rājñā so ’bhyarthitaḥ sukham
janayan nayanānandam
indraprasthaukasāṁ vibhuḥ
rājñā so ’bhyarthitaḥ sukham
janayan nayanānandam
indraprasthaukasāṁ vibhuḥ
同意語
iti — thus; vai — indeed; vārṣikān — of the rainy season; māsān — the months; rājñā — by the King; sah- — He; abhyarthitaḥ — invited; sukham — happily; janayan — generating; nayana — for the eyes; ānandam — bliss; indraprastha-okasām — of the residents of Indraprastha; vibhuḥ — the almighty Lord.
翻訳
Requested by the King to stay with them, the almighty Lord remained happily in Indraprastha during the months of the rainy season, giving joy to the eyes of the city’s residents.
解説
If possible, the readers of the Bhāgavatam should try to correctly chant the Sanskrit verses, which are exquisitely poetic.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com