SB 10.56.39
स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस्तत: ।
अनुतप्यमानो भवनमगमत् स्वेन पाप्मना ॥ ३९ ॥
अनुतप्यमानो भवनमगमत् स्वेन पाप्मना ॥ ३९ ॥
sa cāti-vrīḍito ratnaṁ
gṛhītvāvāṅ-mukhas tataḥ
anutapyamāno bhavanam
agamat svena pāpmanā
gṛhītvāvāṅ-mukhas tataḥ
anutapyamāno bhavanam
agamat svena pāpmanā
同意語
sah- — he, Satrājit; ca — and; ati — extremely; vrīḍitaḥ — ashamed; ratnam — the gem; gṛhītvā — taking; avāk — downward; mukhaḥ — his face; tataḥ — from there; anutapyamānaḥ — feeling remorse; bhavanam — to his home; agamat — went; svena — with his own; pāpmanā — sinful behavior.
翻訳
Hanging his head in great shame, Satrājit took the gem and returned home, all the while feeling remorse for his sinful behavior.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com