SB 10.56.38
सत्राजितं समाहूय सभायां राजसन्निधौ ।
प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ ३८ ॥
प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ ३८ ॥
satrājitaṁ samāhūya
sabhāyāṁ rāja-sannidhau
prāptiṁ cākhyāya bhagavān
maṇiṁ tasmai nyavedayat
sabhāyāṁ rāja-sannidhau
prāptiṁ cākhyāya bhagavān
maṇiṁ tasmai nyavedayat
同意語
satrājitam — Satrājit; samāhūya — calling; sabhāyām — into the royal assembly; rāja — of the King (Ugrasena); sannidhau — in the presence; prāptim — the recovery; ca — and; ākhyāya — announcing; bhagavān — the Supreme Lord; maṇim — the jewel; tasmai — to him; nyavedayat — presented.
翻訳
Lord Kṛṣṇa summoned Satrājit to the royal assembly. There, in the presence of King Ugrasena, Kṛṣṇa announced the recovery of the jewel and then formally presented it to Satrājit.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com