SB 10.56.3
श्रीशुक उवाच
आसीत् सत्राजित: सूर्यो भक्तस्य परम: सखा ।
प्रीतस्तस्मै मणिं प्रादात् स च तुष्ट: स्यमन्तकम् ॥ ३ ॥
आसीत् सत्राजित: सूर्यो भक्तस्य परम: सखा ।
प्रीतस्तस्मै मणिं प्रादात् स च तुष्ट: स्यमन्तकम् ॥ ३ ॥
śrī-śuka uvāca
āsīt satrājitaḥ sūryo
bhaktasya paramaḥ sakhā
prītas tasmai maṇiṁ prādāt
sa ca tuṣṭaḥ syamantakam
āsīt satrājitaḥ sūryo
bhaktasya paramaḥ sakhā
prītas tasmai maṇiṁ prādāt
sa ca tuṣṭaḥ syamantakam
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; āsīt — was; satrājitaḥ — of Satrājit; sūryaḥ — the sun-god; bhaktasya — who was his devotee; paramaḥ — the best; sakhā — well-wishing friend; prītaḥ — affectionate; tasmai — to him; maṇim — the jewel; prādāt — gave; sah- — he; ca — and; tuṣṭaḥ — satisfied; syamantakam — named Syamantaka.
翻訳
Śukadeva Gosvāmī said: Sūrya, the sun-god, felt great affection for his devotee Satrājit. Acting as his greatest friend, the demigod gave him the jewel called Syamantaka as a token of his satisfaction.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com