SB 10.56.26
जाने त्वां सर्वभूतानां प्राण ओज: सहो बलम् ।
विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ २६ ॥
विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ २६ ॥
jāne tvāṁ saṛva-bhūtānāṁ
prāṇa ojaḥ saho balam
viṣṇuṁ purāṇa-puruṣaṁ
prabhaviṣṇum adhīśvaram
prāṇa ojaḥ saho balam
viṣṇuṁ purāṇa-puruṣaṁ
prabhaviṣṇum adhīśvaram
同意語
jāne — I know; tvām — You (to be); sarva — of all; bhūtānām — living beings; prāṇaḥ — the life air; ojaḥ — the sensory strength; sahaḥ — the mental strength; balam — the physical strength; viṣṇum — Lord Viṣṇu; purāṇa — primeval; puruṣam — the Supreme Person; prabhaviṣṇum — all-powerful; adhīśvaram — the supreme controller.
翻訳
[Jāmbavān said:] I know now that You are the life air and the sensory, mental and bodily strength of all living beings. You are Lord Viṣṇu, the original person, the supreme, all-powerful controller.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com